B 145-7 Vīṇāśikhātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/7
Title: Vīṇāśikhātantra
Dimensions: 32.5 x 13 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1982
Acc No.: NAK 5/1983
Remarks:
Reel No. B 145-7 Inventory No. 87109
Title Vīṇāśikhātantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 32.5 x 13.0 cm
Folios 13
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviationvī.śī.ta. and in the lower right-hand margin under the word rāmaḥ
Scribe Bhojarāja
Date of Copying VS 1982
King Tribhuvana
Place of Deposit NAK
Accession No. 5/1983
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya || ||
kailāśaśīkhare ramye nānāratnopaśobhite |
nānādrumalatākīrṇe siddhacāraṇasevite ||
etadeva(!) suraśreṣṭhaḥ krīḍate umayā saha |
stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ ||
ṛṣibhiś ca mahābhāgair bhṛgvādaiḥ turasattamaiḥ ||
eṣāṃ madhye samutthāya devīvacanam abaravīt || (fol. 1v1–2)
End
vākpāṇipādapāyupasthakarmendriya (!) | japa (!) | brāhmani(!)bhūmi(!) | vijayakṣetrāṇi | †āpa ajitā vaisani† | teja(!) aparājita(!) sūdrani(!) | vāyu(!) tumburu(!) | ākāśaśūnyavirguṇa (!) |
kṣakāraḥ puruṣaḥ sākṣān makāraprakṛtiḥ smṛtā |
ahaṅkāram ity āhu<ref name="ftn1">Unmetrical stanza</ref>r ahaṅkāras tu yat smṛtaḥ |
oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt || (fol. 13v4–6)
Colophon
vīṇāśikhāsārddhaśatatrayaṃ yāmalatantraṃ samāptam iti || ❁ || (fol. 13v1–2)
vīṇāśīkhaṃ nāma tantraṃ sampūrṇam || || śūbham astu || ||
nepālarājakīyapustakāla[[ya]]sthitaṃ prācīnatāḍa(!)patrapustakam avalambya śrīpañcakālaṅkṛtamahārājādhirājatribhuvanavīravikramaśāhadevavijayarājye śrīśrīśrīmahārājacandrasaṃśaravarmapradhānasāvivyaparipālite nepāladeśe kāṣṭhamaṇḍaperājadhānyāṃ 1982 vaikramavarṣe śrīmadrājaguruhemarājapaṇḍītānām ājñayā bhojarājaśarmaṇā likhitam idam pustakam | (fol. 13v7–9)
Microfilm Details
Reel No. B 145/7
Date of Filming 01-11-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-08-2008
Bibliography
<references/>