B 145-7 Vīṇāśikhātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/7
Title: Vīṇāśikhātantra
Dimensions: 32.5 x 13 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1982
Acc No.: NAK 5/1983
Remarks:


Reel No. B 145-7 Inventory No. 87109

Title Vīṇāśikhātantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.5 x 13.0 cm

Folios 13

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviationvī.śī.ta. and in the lower right-hand margin under the word rāmaḥ

Scribe Bhojarāja

Date of Copying VS 1982

King Tribhuvana

Place of Deposit NAK

Accession No. 5/1983

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya || ||

kailāśaśīkhare ramye nānāratnopaśobhite |

nānādrumalatākīrṇe siddhacāraṇasevite ||

etadeva(!) suraśreṣṭhaḥ krīḍate umayā saha |

stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ ||

ṛṣibhiś ca mahābhāgair bhṛgvādaiḥ turasattamaiḥ ||

eṣāṃ madhye samutthāya devīvacanam abaravīt || (fol. 1v1–2)

End

vākpāṇipādapāyupasthakarmendriya (!) | japa (!) | brāhmani(!)bhūmi(!) | vijayakṣetrāṇi | †āpa ajitā vaisani† | teja(!) aparājita(!) sūdrani(!) | vāyu(!) tumburu(!) | ākāśaśūnyavirguṇa (!) |

kṣakāraḥ puruṣaḥ sākṣān makāraprakṛtiḥ smṛtā |

ahaṅkāram ity āhu<ref name="ftn1">Unmetrical stanza</ref>r ahaṅkāras tu yat smṛtaḥ |

oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt || (fol. 13v4–6)

Colophon

vīṇāśikhāsārddhaśatatrayaṃ yāmalatantraṃ samāptam iti || ❁ || (fol. 13v1–2)

vīṇāśīkhaṃ nāma tantraṃ sampūrṇam || || śūbham astu || || 

nepālarājakīyapustakāla[[ya]]sthitaṃ prācīnatāḍa(!)patrapustakam avalambya śrīpañcakālaṅkṛtamahārājādhirājatribhuvanavīravikramaśāhadevavijayarājye śrīśrīśrīmahārājacandrasaṃśaravarmapradhānasāvivyaparipālite nepāladeśe kāṣṭhamaṇḍaperājadhānyāṃ 1982 vaikramavarṣe śrīmadrājaguruhemarājapaṇḍītānām ājñayā bhojarājaśarmaṇā likhitam idam pustakam | (fol. 13v7–9)

Microfilm Details

Reel No. B 145/7

Date of Filming 01-11-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-08-2008

Bibliography


<references/>